संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लल् - ललँ विलासे इत्येके ई... भ्वादिः + तृच् (नपुं) = ललितृ
लल् - ललँ विलासे इत्येके ई... भ्वादिः + ण्वुल् (पुं) = लालकः
लल् - ललँ विलासे इत्येके ई... भ्वादिः + शतृँ (नपुं) = ललनम्
लल् - ललँ विलासे इत्येके ई... भ्वादिः + अनीयर् (स्त्री) = ललितम्
लल् - ललँ विलासे इत्येके ई... भ्वादिः + तुमुँन् = ललितुम्