संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्घ् + सन् - लघिँ शोषणे भाषायां दी... भ्वादिः + यत् (स्त्री) = लिलङ्घिष्या
लङ्घ् + सन् - लघिँ शोषणे भाषायां दी... भ्वादिः + तृच् (पुं) = लिलङ्घिषिता
लङ्घ् + सन् - लघिँ शोषणे भाषायां दी... भ्वादिः + क्त्वा = लिलङ्घिषित्वा
लङ्घ् + सन् - लघिँ शोषणे भाषायां दी... भ्वादिः + अ = लिलङ्घिषा
लङ्घ् + सन् - लघिँ शोषणे भाषायां दी... भ्वादिः + अ = लिलङ्घिषणम्