संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्घ् + सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + अनीयर् (पुं) = लिलङ्घिषणीयः
लङ्घ् + सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + अनीयर् (स्त्री) = लिलङ्घिषिता
लङ्घ् + सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + क्तवतुँ (नपुं) = लिलङ्घिषितम्
लङ्घ् + सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + शानच् (नपुं) = लिलङ्घिषित्वा
लङ्घ् + सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + क्त (नपुं) = लिलङ्घिषितम्