संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रु + यङ्लुक् - रु शब्दे अदादिः + तुमुँन् = रोरवितुम्
रु + यङ्लुक् - रु शब्दे अदादिः + अ = रोरवा
रु + यङ्लुक् - रु शब्दे अदादिः + ण्वुल् (नपुं) = रोरावकम्
रु + यङ्लुक् - रु शब्दे अदादिः + ण्यत् (पुं) = रोरवितुम्
रु + यङ्लुक् - रु शब्दे अदादिः + अप् = रोरवितुम्