संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

राघ् + सन् - राघृँ सामर्थ्ये भ्वादिः + क्तवतुँ (पुं) = रिराघिषितवान्
राघ् + सन् - राघृँ सामर्थ्ये भ्वादिः + क्त्वा = रिराघिषित्वा
राघ् + सन् - राघृँ सामर्थ्ये भ्वादिः + तव्य (स्त्री) = रिराघिषितव्या
राघ् + सन् - राघृँ सामर्थ्ये भ्वादिः + तृच् (स्त्री) = रिराघिषितुम्
राघ् + सन् - राघृँ सामर्थ्ये भ्वादिः + अनीयर् (स्त्री) = रिराघिषित्वा