संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रङ्घ् - रघिँ गत्यर्थः भ्वादिः + ण्वुल् (पुं) = रङ्घकः
रङ्घ् - रघिँ गत्यर्थः भ्वादिः + अच् (पुं) = रङ्घणम्
रङ्घ् - रघिँ गत्यर्थः भ्वादिः + तुमुँन् = रङ्घितुम्
रङ्घ् - रघिँ गत्यर्थः भ्वादिः + तुमुँन् = रङ्घमाणा
रङ्घ् - रघिँ गत्यर्थः भ्वादिः + क्त्वा = रङ्घ्यः