संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रख् - रखँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = राखिका
रख् - रखँ गत्यर्थः भ्वादिः + क्तिन् = रक्तिः
रख् - रखँ गत्यर्थः भ्वादिः + घञ् = राखः
रख् - रखँ गत्यर्थः भ्वादिः + तृच् (नपुं) = रखितृ
रख् - रखँ गत्यर्थः भ्वादिः + शतृँ (पुं) = रखन्