संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'मृद् - मृदँ क्षोदे क्र्यादिः' धातो: तथा 'क (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?