संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'मण्डयितृ / मण्डितृ' इति रूपं 'मण्ड् - मडिँ भूषायां हर्षे च चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?