संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः + शतृँ (पुं) = मामञ्चः
मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः + तव्य (नपुं) = मामञ्चः
मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः + तुमुँन् = मामञ्चित्वा
मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः + अनीयर् (स्त्री) = मामञ्चनीया
मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः + घञ् = मामञ्चः