संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'मामङ्ग्ययिषन्ती' इति रूपं 'मङ्ग् + यङ् + णिच् + सन् - मगिँ गत्यर्थः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?