संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्ख् + सन् - मखिँ गत्यर्थः भ्वादिः + शतृँ (पुं) = मिमङ्खिषित्वा
मङ्ख् + सन् - मखिँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = मिमङ्खिषः
मङ्ख् + सन् - मखिँ गत्यर्थः भ्वादिः + घञ् = मिमङ्खिषत् / मिमङ्खिषद्
मङ्ख् + सन् - मखिँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = मिमङ्खिषितवत्
मङ्ख् + सन् - मखिँ गत्यर्थः भ्वादिः + ल्युट् = मिमङ्खिषणम्