संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मख् - मखँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = मक्तिः
मख् - मखँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = मखनीयम्
मख् - मखँ गत्यर्थः भ्वादिः + तव्य (पुं) = मखितव्यः
मख् - मखँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = मखितः
मख् - मखँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = मखत्