संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भिन्द् + सन् - भिदिँ अवयवे इत्येके भ्वादिः + ल्युट् = बिभिन्दिषणम्
भिन्द् + सन् - भिदिँ अवयवे इत्येके भ्वादिः + क्तवतुँ (स्त्री) = बिभिन्दिषितृ
भिन्द् + सन् - भिदिँ अवयवे इत्येके भ्वादिः + क्त (नपुं) = बिभिन्दिषितम्
भिन्द् + सन् - भिदिँ अवयवे इत्येके भ्वादिः + ण्वुल् (पुं) = बिभिन्दिषकः
भिन्द् + सन् - भिदिँ अवयवे इत्येके भ्वादिः + अ = बिभिन्दिषित्वा