संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बद् + यङ्लुक् - बदँ स्थैर्ये भ्वादिः + क्तवतुँ (पुं) = बाबदितवान्
बद् + यङ्लुक् - बदँ स्थैर्ये भ्वादिः + तव्य (स्त्री) = बाबदन्
बद् + यङ्लुक् - बदँ स्थैर्ये भ्वादिः + ण्यत् (नपुं) = बाबदा
बद् + यङ्लुक् - बदँ स्थैर्ये भ्वादिः + घञ् = बाबाद्यः
बद् + यङ्लुक् - बदँ स्थैर्ये भ्वादिः + अच् (पुं) = बाबादः