संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् उत्तरं ध्यायत

समीचीनम् उत्तरं ध्यायत

 

फक्क् + यङ् - फक्कँ निचैर्गतौ भ्वादिः