संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्लु - प्लुङ् गतौ भ्वादिः + यत् (नपुं) = प्लव्यम्
प्लु - प्लुङ् गतौ भ्वादिः + ल्युट् = प्लवनम्
प्लु - प्लुङ् गतौ भ्वादिः + क्तिन् = प्लुतिः
प्लु - प्लुङ् गतौ भ्वादिः + अनीयर् (स्त्री) = प्लवनीया
प्लु - प्लुङ् गतौ भ्वादिः + क्तवतुँ (पुं) = प्लाव्या