संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्लु - प्लुङ् गतौ भ्वादिः + ण्यत् (स्त्री) = प्लाव्या
प्लु - प्लुङ् गतौ भ्वादिः + क्त्वा = प्लव्यम्
प्लु - प्लुङ् गतौ भ्वादिः + अनीयर् (स्त्री) = प्लवनीया
प्लु - प्लुङ् गतौ भ्वादिः + ण्वुल् (पुं) = प्लावकः
प्लु - प्लुङ् गतौ भ्वादिः + क्तिन् = प्लावकम्