संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + प्लु + यङ् - प्लुङ् गतौ भ्वादिः + क्तवतुँ (स्त्री) = प्रपोप्लूयितवती
प्र + प्लु + यङ् - प्लुङ् गतौ भ्वादिः + तुमुँन् = प्रपोप्लूयित्री
प्र + प्लु + यङ् - प्लुङ् गतौ भ्वादिः + अ = प्रपोप्लूया
प्र + प्लु + यङ् - प्लुङ् गतौ भ्वादिः + ल्यप् = प्रपोप्लूय्य
प्र + प्लु + यङ् - प्लुङ् गतौ भ्वादिः + शानच् (नपुं) = प्रपोप्लूयमानम्