संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + नख् - णखँ गत्यर्थः भ्वादिः + ण्यत् (नपुं) = प्रणाख्यम्
प्र + नख् - णखँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = प्रणाखकम्
प्र + नख् - णखँ गत्यर्थः भ्वादिः + ल्यप् = प्रणख्य
प्र + नख् - णखँ गत्यर्थः भ्वादिः + शतृँ (नपुं) = प्रणखद्
प्र + नख् - णखँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = प्रणखनीयः