संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + ल्युट् = प्रध्राघणम्
प्र + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + युच् = प्रध्राघणा
प्र + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + अनीयर् (नपुं) = प्रध्राघणीयम्
प्र + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + क्तवतुँ (नपुं) = प्रध्राघितवत्
प्र + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + ण्वुल् (पुं) = प्रध्राघकः