संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + जागृ - जागृ निद्राक्षये अदादिः + शतृँ (स्त्री) = प्रजाग्रती
प्र + जागृ - जागृ निद्राक्षये अदादिः + अच् (स्त्री) = प्रजागरा
प्र + जागृ - जागृ निद्राक्षये अदादिः + ण्यत् (स्त्री) = प्रजागर्या
प्र + जागृ - जागृ निद्राक्षये अदादिः + अनीयर् (नपुं) = प्रजागरणम्
प्र + जागृ - जागृ निद्राक्षये अदादिः + अ = प्रजागरणम्