संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'प्रगुर्दनम्' इति रूपं 'प्र + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?