संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + ईर् - ईरँ गतौ कम्पने च अदादिः + ल्युट् = प्रेरणम्
प्र + ईर् - ईरँ गतौ कम्पने च अदादिः + तव्य (पुं) = प्रेरितुम्
प्र + ईर् - ईरँ गतौ कम्पने च अदादिः + घञ् = प्रेरः
प्र + ईर् - ईरँ गतौ कम्पने च अदादिः + क (स्त्री) = प्रेरितवती
प्र + ईर् - ईरँ गतौ कम्पने च अदादिः + ल्यप् = प्रेर्य