संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + क्तिन् = प्रतिह्वातव्यम्
प्रति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + क्तिन् = प्रतिहूतिः
प्रति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + तुमुँन् = प्रतिह्वातुम्
प्रति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + शानच् (पुं) = प्रतिहूय
प्रति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + अनीयर् (नपुं) = प्रतिह्वानीयम्