संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः + ल्यप् = प्रतिस्वस्क्य
प्रति + स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = प्रतिस्वस्किका
प्रति + स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः + अच् (नपुं) = प्रतिस्वस्किका
प्रति + स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः + ण्यत् (नपुं) = प्रतिस्वस्कनम्
प्रति + स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = प्रतिस्वस्कितवद्