संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + स्पृश् - स्पृशँ संस्पर्शने तुदादिः + ल्युट् = प्रतिस्पर्शनम्
प्रति + स्पृश् - स्पृशँ संस्पर्शने तुदादिः + क्तिन् = प्रतिस्पृशा
प्रति + स्पृश् - स्पृशँ संस्पर्शने तुदादिः + क (स्त्री) = प्रतिस्पर्शनीयम्
प्रति + स्पृश् - स्पृशँ संस्पर्शने तुदादिः + ण्वुल् (पुं) = प्रतिस्पर्शकः
प्रति + स्पृश् - स्पृशँ संस्पर्शने तुदादिः + क्तवतुँ (स्त्री) = प्रतिस्पृष्टवती