संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क (नपुं) = प्रतिस्तुचम्
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + घञ् = प्रतिस्तोचः
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ण्वुल् (पुं) = प्रतिस्तोचकः
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = प्रतिस्तोचिता
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = प्रतिस्तुक्तिः