संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + वेथ् - वेथृँ याचने भ्वादिः + ल्यप् = प्रतिवेथ्य
प्रति + वेथ् - वेथृँ याचने भ्वादिः + अच् (नपुं) = प्रतिवेथम्
प्रति + वेथ् - वेथृँ याचने भ्वादिः + ल्युट् = प्रतिवेथनम्
प्रति + वेथ् - वेथृँ याचने भ्वादिः + अनीयर् (नपुं) = प्रतिवेथनीयम्
प्रति + वेथ् - वेथृँ याचने भ्वादिः + ण्यत् (नपुं) = प्रतिवेथ्यम्