संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'प्रति + वि + धा - डुधाञ् धारणपोषणयोः दान ... जुहोत्यादिः' धातो: तथा 'ण्वुल् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?