संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + ध्यै - ध्यै चिन्तायाम् भ्वादिः + अनीयर् (स्त्री) = प्रतिध्यानीया
प्रति + ध्यै - ध्यै चिन्तायाम् भ्वादिः + ल्यप् = प्रतिध्यायत्
प्रति + ध्यै - ध्यै चिन्तायाम् भ्वादिः + तुमुँन् = प्रतिध्यातव्यः
प्रति + ध्यै - ध्यै चिन्तायाम् भ्वादिः + घञ् = प्रतिध्यायः
प्रति + ध्यै - ध्यै चिन्तायाम् भ्वादिः + क्तिन् = प्रतिध्यात्री