संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'प्रतिदरिद्रती' इति रूपं 'प्रति + दरिद्रा - दरिद्रा दुर्गतौ अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?