संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + ल्युट् = प्रतिजक्षणम्
प्रति + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + शतृँ (स्त्री) = प्रतिजक्षती
प्रति + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + ण्वुल् (स्त्री) = प्रतिजक्षिका
प्रति + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तृच् (पुं) = प्रतिजक्षः
प्रति + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तुमुँन् = प्रतिजक्षितुम्