संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'प्रति + उप + स्पृश् - स्पृशँ संस्पर्शने तुदादिः' धातो: तथा 'तव्य (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?