संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'प्रतीङ्खत् / प्रतीङ्खद्' इति रूपं 'प्रति + ईङ्ख् - ईखिँ गत्यर्थः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?