संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + अच् (पुं) = पुपुन्थिषः
पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तुमुँन् = पुपुन्थिषितुम्
पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तृच् (स्त्री) = पुपुन्थिषित्वा
पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + घञ् = पुपुन्थिषः
पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तव्य (नपुं) = पुपुन्थिष्यः