संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'पुपुन्थयिषन्' इति रूपं 'पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?