संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + अ = परिवल्गा
परि + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + अच् (नपुं) = परिवल्गन्ती
परि + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = परिवल्गितव्या
परि + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तृच् (नपुं) = परिवल्गितृ
परि + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = परिवल्गनीया