संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + वङ्क् - वकिँ गत्यर्थः भ्वादिः + ल्युट् = परिवङ्कनम्
परि + वङ्क् - वकिँ गत्यर्थः भ्वादिः + शानच् (नपुं) = परिवङ्कमानम्
परि + वङ्क् - वकिँ गत्यर्थः भ्वादिः + तुमुँन् = परिवङ्कितुम्
परि + वङ्क् - वकिँ गत्यर्थः भ्वादिः + अच् (पुं) = परिवङ्ककम्
परि + वङ्क् - वकिँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = परिवङ्क्यम्