संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + रुष् - रुषँ रोषे चुरादिः + ल्युट् = परिरोषणम्
परि + रुष् - रुषँ रोषे चुरादिः + अनीयर् (पुं) = परिरोषयितव्या
परि + रुष् - रुषँ रोषे चुरादिः + क्त (स्त्री) = परिरोषिता
परि + रुष् - रुषँ रोषे चुरादिः + क (नपुं) = परिरोषम्
परि + रुष् - रुषँ रोषे चुरादिः + तुमुँन् = परिरोषयितृ