संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + निर् + वा + णिच् - वा गतिगन्धनयोः अदादिः + अनीयर् (स्त्री) = परिनिर्वापणीया
परि + निर् + वा + णिच् - वा गतिगन्धनयोः अदादिः + तृच् (पुं) = परिनिर्वापनम्
परि + निर् + वा + णिच् - वा गतिगन्धनयोः अदादिः + ण्वुल् (नपुं) = परिनिर्वाजयमानः / परिनिर्वापयमाणः / परिनिर्वापयमानः
परि + निर् + वा + णिच् - वा गतिगन्धनयोः अदादिः + तुमुँन् = परिनिर्वापयितुम्
परि + निर् + वा + णिच् - वा गतिगन्धनयोः अदादिः + क्त (स्त्री) = परिनिर्वापिता