संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + द्रुह् + णिच् - द्रुहँ जिघांसायाम् दिवादिः + ल्युट् = परिद्रोहयन्
परि + द्रुह् + णिच् - द्रुहँ जिघांसायाम् दिवादिः + क्तवतुँ (स्त्री) = परिद्रोहिका
परि + द्रुह् + णिच् - द्रुहँ जिघांसायाम् दिवादिः + क्तवतुँ (स्त्री) = परिद्रोहितवती
परि + द्रुह् + णिच् - द्रुहँ जिघांसायाम् दिवादिः + यत् (पुं) = परिद्रोहयमाणा
परि + द्रुह् + णिच् - द्रुहँ जिघांसायाम् दिवादिः + ल्यप् = परिद्रोह्य