संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + तृच् (पुं) = परिग्रन्थिता
परि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + अ = परिग्रन्था
परि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + ल्यप् = परिग्रन्थ्य
परि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + क्त (स्त्री) = परिग्रन्थिता
परि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + शानच् (पुं) = परिग्रन्थमानः