संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + हन् - हनँ हिंसागत्योः अदादिः + क्त (नपुं) = पराहतम्
परा + हन् - हनँ हिंसागत्योः अदादिः + ल्यप् = पराहणनम्
परा + हन् - हनँ हिंसागत्योः अदादिः + तुमुँन् = पराहन्तुम्
परा + हन् - हनँ हिंसागत्योः अदादिः + क्तिन् = पराहेतिः
परा + हन् - हनँ हिंसागत्योः अदादिः + तव्य (पुं) = पराहन्तव्यः