संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + स्वद् - ष्वदँ आस्वादने भ्वादिः + घञ् = परास्वादः
परा + स्वद् - ष्वदँ आस्वादने भ्वादिः + तुमुँन् = परास्वदितुम्
परा + स्वद् - ष्वदँ आस्वादने भ्वादिः + ण्वुल् (नपुं) = परास्वाद्या
परा + स्वद् - ष्वदँ आस्वादने भ्वादिः + शानच् (स्त्री) = परास्वदम्
परा + स्वद् - ष्वदँ आस्वादने भ्वादिः + क्त (नपुं) = परास्वादिका