संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः + घञ् = परास्वङ्कः
परा + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः + तृच् (पुं) = परास्वङ्किता
परा + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः + तव्य (स्त्री) = परास्वङ्कितव्या
परा + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः + शानच् (पुं) = परास्वङ्कमानः
परा + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः + अ = परास्वङ्कः