संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + संस्त् - षस्तिँ स्वप्ने अदादिः + क्त (पुं) = परासंस्तितः
परा + संस्त् - षस्तिँ स्वप्ने अदादिः + शतृँ (पुं) = परासंस्तन्
परा + संस्त् - षस्तिँ स्वप्ने अदादिः + घञ् = परासंस्तः
परा + संस्त् - षस्तिँ स्वप्ने अदादिः + तव्य (स्त्री) = परासंस्तितव्यः
परा + संस्त् - षस्तिँ स्वप्ने अदादिः + शतृँ (स्त्री) = परासंस्तिका