संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + ली - लीङ् श्लेषणे दिवादिः + तुमुँन् = परालेतुम्
परा + ली - लीङ् श्लेषणे दिवादिः + ल्यप् = परालायकम्
परा + ली - लीङ् श्लेषणे दिवादिः + तृच् (नपुं) = परालातृ
परा + ली - लीङ् श्लेषणे दिवादिः + अनीयर् (स्त्री) = परालयनीया
परा + ली - लीङ् श्लेषणे दिवादिः + क्तिन् = परालीतिः