संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = परालङ्खितव्या
परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ल्यप् = परालङ्ख्य
परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = परालङ्खकम्
परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तव्य (पुं) = परालङ्खितृ
परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + अ = परालङ्खा