संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + मख् - मखँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = परामखितवती
परा + मख् - मखँ गत्यर्थः भ्वादिः + ल्युट् = परामखणम्
परा + मख् - मखँ गत्यर्थः भ्वादिः + अच् (नपुं) = परामखम्
परा + मख् - मखँ गत्यर्थः भ्वादिः + घञ् = परामाखः
परा + मख् - मखँ गत्यर्थः भ्वादिः + ल्यप् = परामाखकः