संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + तव्य (पुं) = पराभङ्क्तव्यः
परा + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + ल्यप् = पराभङ्ग्या
परा + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + क्त (स्त्री) = पराभग्ना
परा + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + क्तवतुँ (पुं) = पराभङ्क्तुम्
परा + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + क्तवतुँ (पुं) = पराभञ्जकम्